Forge Sanskrit Meaning
क्लृप्, घटय, निर्मा, रचय, विधा, विरचय, सृज्
Definition
इष्टिकादिभिः विनिर्मिता बृहती चुल्ली यस्यां कर्मकराः बहून् पदार्थान् पचन्ति।
उत्पादनस्य क्रिया।
वस्तुनः निर्माणसामग्रीं संयाने स्थापयित्वा वस्तुनिर्माणानुकूलः व्यापारः।
द्रवपदार्थस्य एकस्मात् पात्रात् अन्यस्मिन् पात्रे स्थापनानुकूलः व्यापारः।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
करणस्य क्रिया
मद्यपानगृहम्
गृहादीनां निर्म
Example
कैलासः आपाके मिष्टान्नं पाचयति।
शिल्पी चीनमृदः क्रीडनकानि पिंशति।
माता घटात् चषके दुग्धं निक्षिपति।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः [अमर]
तेन भग्ना अपि घटी सन्दधाति।
अद्य आनन्दः राहुलं वञ्चयति।
अधिकारी नियुज्यते
सः
Abandoned in SanskritCan in SanskritCastaway in SanskritAuberge in SanskritConstitution in SanskritSnap in SanskritPenis in SanskritRancor in SanskritHonoured in SanskritWet Nurse in SanskritSelf-sufficing in SanskritSplendor in SanskritTake Stock in SanskritDuck in SanskritDetriment in SanskritWinnow in SanskritSurya in SanskritImpotent in SanskritOld Dominion State in SanskritAghan in Sanskrit