Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Forge Sanskrit Meaning

क्लृप्, घटय, निर्मा, रचय, विधा, विरचय, सृज्

Definition

इष्टिकादिभिः विनिर्मिता बृहती चुल्ली यस्यां कर्मकराः बहून् पदार्थान् पचन्ति।
उत्पादनस्य क्रिया।
वस्तुनः निर्माणसामग्रीं संयाने स्थापयित्वा वस्तुनिर्माणानुकूलः व्यापारः।
द्रवपदार्थस्य एकस्मात् पात्रात् अन्यस्मिन् पात्रे स्थापनानुकूलः व्यापारः।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
करणस्य क्रिया
मद्यपानगृहम्

गृहादीनां निर्म

Example

कैलासः आपाके मिष्टान्नं पाचयति।
शिल्पी चीनमृदः क्रीडनकानि पिंशति।
माता घटात् चषके दुग्धं निक्षिपति।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः [अमर]
तेन भग्ना अपि घटी सन्दधाति।
अद्य आनन्दः राहुलं वञ्चयति।
अधिकारी नियुज्यते
सः