Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Forgery Sanskrit Meaning

प्रतिकृतिः, प्रतिरूपम्

Definition

यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृशं कृता कृतिः।
लेखादेः प्रतिरूपम्।
कस्यापि अनुकरणम्।

शब्दं वाक्यं लेखं वा दृष्ट्वा तस्यैव तथैव अनुकरणम्।
रूपाकारगुणैः अन्येन समः।

Example

साधुजनानाम् अनुकरणं करणीयम्।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य प्रतिकृतिः अस्ति।
परीक्षाप्रमाणपत्रस्य अन्यस्याः प्रतिलिपेः कृते विद्यालये आवेदनं दत्तम्।
बालकः पितामहस्य अनुकृतिं करोति।

प्रतिलिपि-अधिक