Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Forgiveness Sanskrit Meaning

क्षमा, क्षान्तिः, तितिक्षा

Definition

खस्खसवृक्षस्य दण्डात् प्राप्तः मादकः विषाक्तः तथा च कटुः द्रवः।
क्षुपविशेषः।
सः चित्तवृत्तिविशेषः यः अन्यैः जनैः दत्तां पीडां सहते तथा च तां प्रतिहर्तुं न इच्छति दण्डयितुं वा।

पापक्षयमात्रसाधनं कर्म।
कञ्चित् प्रति औदासिन्यम्।
अभिभवस्य क्रियाः ।
क्षमायाः दानम्।
अन्येन कृतं दुराचरणं विस्मृत्य तेन सह सदाचारणस्य क्रिया ।

Example

फणिफेनस्य सेवनेन विना सुरेशः न स्वपीति।
तेन प्राङ्गणे खस्खसः रोपितः।
वीराणाम् आभूषणं क्षमा।

हिन्दूधर्मीयाः स्वपापानां प्रायश्चित्तम् आचरितुं तीर्थस्थानं गच्छन्ति अथवा दानादीन् कुर्वन्ति।
सः शत्रुराजानं पराजय्य तेषां राज्यं स्वाधीनं करोति स्म ।
राजा दुष्टाय मन्त्रिणे क्षमादानम् अकरोत