Forgiveness Sanskrit Meaning
क्षमा, क्षान्तिः, तितिक्षा
Definition
खस्खसवृक्षस्य दण्डात् प्राप्तः मादकः विषाक्तः तथा च कटुः द्रवः।
क्षुपविशेषः।
सः चित्तवृत्तिविशेषः यः अन्यैः जनैः दत्तां पीडां सहते तथा च तां प्रतिहर्तुं न इच्छति दण्डयितुं वा।
पापक्षयमात्रसाधनं कर्म।
कञ्चित् प्रति औदासिन्यम्।
अभिभवस्य क्रियाः ।
क्षमायाः दानम्।
अन्येन कृतं दुराचरणं विस्मृत्य तेन सह सदाचारणस्य क्रिया ।
Example
फणिफेनस्य सेवनेन विना सुरेशः न स्वपीति।
तेन प्राङ्गणे खस्खसः रोपितः।
वीराणाम् आभूषणं क्षमा।
हिन्दूधर्मीयाः स्वपापानां प्रायश्चित्तम् आचरितुं तीर्थस्थानं गच्छन्ति अथवा दानादीन् कुर्वन्ति।
सः शत्रुराजानं पराजय्य तेषां राज्यं स्वाधीनं करोति स्म ।
राजा दुष्टाय मन्त्रिणे क्षमादानम् अकरोत
Emotionalism in SanskritPistil in SanskritUnsuitable in SanskritThirtieth in SanskritShammer in SanskritBedevil in SanskritDecrepit in SanskritUnquestioning in SanskritAudit in SanskritCony in SanskritLate in SanskritWindpipe in SanskritBring Out in SanskritMan in SanskritThrashing in SanskritSilver in SanskritCut Down in SanskritCark in SanskritTail in SanskritEec in Sanskrit