Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Form Sanskrit Meaning

आकारः, आकृतिः, कक्षा, प्रकारः, प्रपत्रम्, प्रभेदः, भेदः, मूर्तिः, रूपः, रूपम्, वर्गः, विधः, संस्कारः, संस्थानम्

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः स्वभावेन सत्यं वदति।
मृच्छिलादिनिर्मितं प्रतिरूपकम्।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
युधिष्ठिरः सत्यशीलः आसीत्।
सः यां कामपि मूर्तिं निर्माति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
तस्य भुजकोटरे विस्फोटः जातः।
तस्य अस्थिपञ्जरः