Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Formation Sanskrit Meaning

घटनम्, घटना, निर्माणम्, प्रतिष्ठापनम्, रचना, विधानम्, व्यूहः, संस्थापनम्, सिद्धिः, स्थापना, स्थिरीकरणम्

Definition

साहित्येन सम्बन्धिता कृतिः।
उत्पादनस्य क्रिया।
वस्तुनः उपयोजनक्रिया।
दम्भयुक्तम् आचरणम्।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
कार्यादीनां विधिः।
समानानाम् अथवा एकस्मात् एव मूलात् उत्पन्नानां वस्तूनां जीवादीनाञ्च सः वर्गः यः तान् अन्यैः वस्तुभिः जीवैश्च पृथक् करोति।
करणस्य क्रिया
किञ्चित्

Example

तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
कस्य आकृतिः एषा।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भविष्यति।
अस्मिन् उद्याने अनेकेषां प्रकाराणां पाटलपुष्पाणि