Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Former Sanskrit Meaning

पूर्व, पूर्वकालिकः, पूर्वकालीनः, पूर्वतन, पौर्विक, प्राक्तन, प्राचीनः, भूतपूर्व

Definition

कश्चित् भिन्नः।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
कृतापकारः।
यः पृष्ठभागे वर्तते।
यः गते काले पदम् अधिकृतवान्।
यस्य निर्माणात् महान् कालः अतीतः।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
अतीतकालेषु सम्बन्धितः

Example

रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
नौकायाः पश्चवर्तिनि भागे त्रिवर्णध्वजः विराजते।
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
सूचेः अग्रं तीक्ष्णम् अस्ति
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।