Formicary Sanskrit Meaning
वल्मीकः
Definition
सर्पसदृशः मत्स्यः।
मृत्तिकायाः राशिः यत् पुत्तिकानां गृहम् अस्ति।
सः मुनिः येन रामायणं रचितम्।
Example
धीवरस्य जाले एकः जलव्यालः अपि आगतः।
पुत्तिकाः आवल्यां वल्मीकात् बहिः आगच्छन्ति।
तुलसीदासः वाल्मीकेः रूपम् अस्ति इति मन्यन्ते।
Otter in SanskritCollide With in SanskritMischievous in SanskritDestroyer in SanskritKill in SanskritTreble in SanskritPrison Guard in SanskritForthwith in SanskritBig-bellied in SanskritWeak in SanskritCoriander Seed in SanskritSit in SanskritQueer in SanskritHoller in SanskritNude in SanskritSugarcane in SanskritSaltpetre in SanskritSeat in SanskritDecent in SanskritMotivated in Sanskrit