Formless Sanskrit Meaning
अमूर्त, निराकार
Definition
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
यः आकारविहीनः।
यस्य रूपम् अपकृष्टम्।
रूपकालङ्कारेण रहितम्।
योगस्य काचित् अवस्था ।
यत् सम्यक् प्रकारेण न ज्ञातम्।
Example
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
कबीरः अमूर्तस्य ईश्वरस्य पूजकः आसीत्।
कथायाः आरम्भे एव मन्त्रैः मायिनी राजपुत्रं कुरुपम् अकरोत्।
अरूपका काव्यरचना इयम्।
ईश्वरशरणेन निर्बीजसमाधेः सिद्धिः शीघ्रतया भवति ।
प्रकृतौ नैकानि अविज्ञातानि तत्त्
Upstart in SanskritCook in SanskritUnder The Weather in Sanskrit75th in SanskritSunbeam in SanskritScabies in SanskritCecity in SanskritMunificently in SanskritPoison Oak in SanskritFill in SanskritProsperity in SanskritDecease in SanskritClean Up in SanskritAdvance in SanskritHealthy in SanskritRe-create in SanskritPiece Of Cake in SanskritObstruction in SanskritDryness in SanskritImmix in Sanskrit