Formula Sanskrit Meaning
पाकविधिः, व्यञ्जनविधिः, सूत्रम्
Definition
कर्पासादेः निर्मितः पटावयवः।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
व्यवहारादिविषयकः विहितः नियमः।
अल्पाक्षरैः कथितं तत् वचनं यस्मात् गूढार्थः ज्ञायते।
तद् यस्य साहायेन अन्यायाः घटनायाः रहस्यस्य वा सूचना प्राप्यते।
तत् साङ्केतिकपदं शब्दं वा यस्मिन् कार्यस्य मूलसिद्धा
Example
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सिद्धान्तः पालनीयः।
आचार्यात् मया जीवनस्य तत्त्वं ज्ञातम्।
ह्यः वित्तागारे जातस्य चौर्यस्य कोऽपि सङ्केतः न प्राप्तः।
Mistress in SanskritFlower in SanskritHazardous in SanskritLasting in SanskritSleeplessness in SanskritLooker in SanskritRay in SanskritTelegram in SanskritAlkali in SanskritParsee in SanskritExertion in SanskritHorrendous in SanskritGayly in SanskritIllustriousness in SanskritStop in SanskritHead in SanskritAffirmation in SanskritOstiary in SanskritSharp in SanskritTorrid Zone in Sanskrit