Formulate Sanskrit Meaning
क्लृप्, घटय, निर्मा, रचय, विधा, विरचय, सृज्
Definition
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
यद् कार्यसम्पादनाय उपयोक्तुम् सज्जः।
यः किमपि कार्यं कर्तुम् इच्छुकः अस्ति।
विक्रयस्य हेतुना यत् सज्जीकृतम्।
Example
सः पक्वम् आम्रं खादति।
सिद्धानि वस्तूनि प्रकोष्ठे स्थापितानि।
मधुमतिः किमपि कार्यं कर्तुं तत्परा अस्ति।
शीला सदैव सज्जितानि वस्त्राणि धारयति।
Strong Drink in SanskritRainbow in SanskritSure As Shooting in SanskritUntangled in SanskritDisregard in SanskritEndeavor in SanskritRetard in SanskritMeasure in SanskritConjoin in SanskritMeld in SanskritBathe in SanskritMelia Azadirachta in SanskritSuccess in SanskritSnarer in SanskritSure Enough in SanskritRequired in SanskritWeather Vane in SanskritAbuse in SanskritUsurer in SanskritDwelling House in Sanskrit