Forsaking Sanskrit Meaning
त्याग, परित्याग
Definition
समापनस्य क्रिया।
जनशून्यं स्थानम्।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
निर्गताः जनाः यस्मात्।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
धर्मार्थे श्रद्धया दत्तं धनम्।
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
सन्ताः निर्जने स्थाने वसन्ति।
विनाशे काले बुद्धिः विपरीता भवति।
उचिते काले दत्तं दानं फलदायकं भवति।
न्यायाधीशः बन्दिनं दोषात् अमोचयत
Link in SanskritIntimacy in SanskritJump in SanskritInundation in SanskritKnee in SanskritEat Up in SanskritClogged in SanskritSpoken Communication in SanskritEat in SanskritAppear in SanskritVaisya in SanskritCongest in SanskritExtradition in SanskritQuickly in SanskritO in SanskritVocabulary in SanskritSlicker in SanskritLone in SanskritBloated in SanskritDisorganization in Sanskrit