Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Forth Sanskrit Meaning

अनिकटम्, असन्निकृष्टम्, आके, आरात्, आरे, दूरतः, दूरपर्यन्तम्, दूरम्, दूरे, पराके, पराचैः, परावतः, विदूरतः

Definition

यः प्रतिरूपी नास्ति।
अधिके अन्तरे स्थितः।
कस्यापि पुरतः।
अन्यस्मिन् स्थाने।
अग्रे गच्छति।
यः सम्बन्धितः नास्ति।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् यद् विभक्तं वा।
आगामिनि काले।
यद् अन्यसमं नास्ति।
कस्यापि वस्तुनः सीमायाः वा पारः।
अधिकारं प्रभावं वा अतिक्रम्य।
यः संयुक्तः नास्ति।
शक्तिम् अतिक्रम्य।
कस्माद् अपि स्थान

Example

अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।

श्यामः तत्र अस्ति।
सः सावकाशम् अग्रे गच्छति।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
मम गृहम् अस्मात् स्थानात्