Forth Sanskrit Meaning
अनिकटम्, असन्निकृष्टम्, आके, आरात्, आरे, दूरतः, दूरपर्यन्तम्, दूरम्, दूरे, पराके, पराचैः, परावतः, विदूरतः
Definition
यः प्रतिरूपी नास्ति।
अधिके अन्तरे स्थितः।
कस्यापि पुरतः।
अन्यस्मिन् स्थाने।
अग्रे गच्छति।
यः सम्बन्धितः नास्ति।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् यद् विभक्तं वा।
आगामिनि काले।
यद् अन्यसमं नास्ति।
कस्यापि वस्तुनः सीमायाः वा पारः।
अधिकारं प्रभावं वा अतिक्रम्य।
यः संयुक्तः नास्ति।
शक्तिम् अतिक्रम्य।
कस्माद् अपि स्थान
Example
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
श्यामः तत्र अस्ति।
सः सावकाशम् अग्रे गच्छति।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
मम गृहम् अस्मात् स्थानात्
Signifier in SanskritGram in SanskritFriendless in SanskritCognize in SanskritMarried in SanskritThe Great Unwashed in SanskritWell-grounded in SanskritDay Of The Week in SanskritPartner in SanskritErstwhile in SanskritSodden in SanskritLatest in SanskritNurse in SanskritSexual Practice in SanskritRodent in SanskritAcceptance in SanskritEggplant in SanskritFALSE in SanskritSpot in SanskritSecrecy in Sanskrit