Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fortress Sanskrit Meaning

कोटम्, दुर्गम्

Definition

गृहे मङ्गलकर्मार्थं शय्यार्थं वा निर्मितवेदिः
समानवस्तूनाम् उन्नतः समूहः।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
मृदादीनाम् किञ्चित् उन्नतः भूभागः।
अरिभ्यः रक्षणार्थं विनिर्मितं दुर्गमं स्थानम्।

Example

सः वेदिकायाम् उपविशति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितु