Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Forty Winks Sanskrit Meaning

वामकुक्षिः

Definition

तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
किञ्चित्कालं यावत् सुषुप्त्याकुलानुकूलः व्यापारः।
अदीर्घस्वपनम्।
लघुः पिटकः।
पूर्वं दत्तानां धनादीनां स्वीकरणम्।
जनेभ्यः धनस्य अन्येषां वस्तूनां वा सङ्ग्रहणानुकूलः व्यापारः।

Example

सः उपविष्टः एव निद्राति।
व्यालिकः लघुपिटकात् सर्पं निरकासयत्।
उत्तमर्णः ग्रामम् अटित्वा सर्वेभ्यः धनस्य अनुप्राप्तिं करोति।