Forty Winks Sanskrit Meaning
वामकुक्षिः
Definition
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
किञ्चित्कालं यावत् सुषुप्त्याकुलानुकूलः व्यापारः।
अदीर्घस्वपनम्।
लघुः पिटकः।
पूर्वं दत्तानां धनादीनां स्वीकरणम्।
जनेभ्यः धनस्य अन्येषां वस्तूनां वा सङ्ग्रहणानुकूलः व्यापारः।
Example
सः उपविष्टः एव निद्राति।
व्यालिकः लघुपिटकात् सर्पं निरकासयत्।
उत्तमर्णः ग्रामम् अटित्वा सर्वेभ्यः धनस्य अनुप्राप्तिं करोति।
Ease in SanskritCede in SanskritShape in SanskritUnspotted in SanskritSleeplessness in SanskritFine in SanskritSprinkle in SanskritWatch in SanskritInnocent in SanskritNotional in SanskritJuicy in SanskritRare in SanskritSky in SanskritStep-down in SanskritSita in SanskritPhilanthropic in SanskritRadiate in SanskritBoundless in SanskritIntumescent in SanskritOutright in Sanskrit