Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Foster Sanskrit Meaning

पालकः, पालनकर्ता, पोषकः

Definition

यः रक्षति।
यस्य कारणात् यस्य सेवनेन वा वृद्धिः जायते।
पशुपक्षिणाम् अन्नप्रदानेन पोषणानुकूलव्यापारः।

शिशोः हिन्दोलः।
यः पालयति।
यः पालयति पोषयति च।
भोजनवस्त्रादिभिः जीवनरक्षणानुकूलः व्यापारः।
यः अन्नं ददाति।

Example

मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
महेशः प्रातः तथा च सायङ्काले बलस्य वर्धकम् अत्ति।
केचन जनाः गृहे मार्जारं पालयन्ति।

माता शिशुदोलायां बालकं स्वापयति।
नन्दः यशोदा च कृष्णस्य पालकौ आस्ताम्।
मात्रा द्विजायाः शाकं निर्मीयते।
अभिषेकादिगुणयुक्तो