Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fostered Sanskrit Meaning

पुषित, पुष्ट, पोषित

Definition

कृतपोषणम्।
यस्य काया दृढा अस्ति।
यः प्रोत्साह्यते।
किमपि कार्यं कर्तुं कस्यापि उत्साहवर्धनम्।
यः बलं वर्धयति।

यद् वर्धयते।
कस्यापि आज्ञानिर्देशवचनकर्तव्यादेः अनुसारं कृतं कार्यं वा तस्य पालनम् ।
यस्य सत्यतायां सन्देहः नास्ति।
(बालकः) एकवर्षस्य काले यः उत्तमः पोषितः ।
यस्य वर्धनं जातम् ।
यः अवर्धत।

Example

मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
एकेन लघुकायेन मल्लेन दृढकायः मल्लः पराजितः।
प्रोत्साहितः स्पर्धकः विजयार्थे भूरि प्रयतते।
सः स्पर्धकेभ्यः प्रोत्साहनं ददाति।
च्यवनप्राशः बलवर्धकं भेषजम् अस्ति।

वृक्षपोषणस्थाने संवर्धितानां क्षुपाणां रोपणं करणीयम्।
लिपिकस्य पालितानां कर्मणां फलं वेतनवृद्धिरूपेण प्राप्त