Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Foul Sanskrit Meaning

अवरुध्, अवष्टम्भ्, आरुध्, उपरुध्, जुगुप्सु, रुध्, विष्टम्भ्, संनिरुध्, समारुध्, संरुध्

Definition

यः घृणां करोति।
दुर्गन्धेन युक्तः।
यः सभ्यः नास्ति।
नियमस्य अतिक्रमस्य क्रिया भावो वा।
अतीव वेगेन।
कस्यचन वस्तुनः कस्मिंश्चित् वस्तुनि दृढतया आसञ्जनानुकूलः व्यापारः।

क्रीडायां नियमानाम् उल्लङ्घनस्य क्रिया ।

Example

भगवते जुगुप्सुः व्यक्तिः प्रियः नास्ति।
नगरेषु कुटीवासिनः दुर्गन्धिते प्रदेशे वसन्ति।
अधुना छात्राणां नियमोल्लङ्घनं नित्यवार्ता एव।
प्रधानमन्त्रिणा आप्लावेन पीडितस्य क्षेत्रस्य द्रुतः अभ्यागमः कृतः।

नियमोल्लङ्घनं जाते सति निर्णायकेन सूचितम् ।