Found Sanskrit Meaning
अवरोपय, आरभ्, निर्मापय, प्रतिरोपय, प्रवर्तय, संरोपय, स्थापय
Definition
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
विदेशे विक्रयणम्।
पर्यङ्कादीनां स्तम्भसदृशः आधारः यमाश्रित्य ते इतरेषाम् आश्रयाः भवितुम् अर्हन्ति।
करणस्य क्रिया
यः अविभक्तःअस्ति।
पूर्वं दत्तानां धनादीनां स्वीकरणम्।
Example
कस्यापि आधारः ध्रुवः आवश्यकः।
पितुः प्राप्तं धनं तेन निर्धनेषु वितरितम्।
भारते विनिर्मीतानां नैकानां वस्तूनां विदेशविक्रयणं भवति।
अस्य पर्यङ्कस्य पादः भग्नः।
समासे संयुक्ताः शब्दाः सन्ति।
उत्तमर्णः ग्रामम् अटित्वा सर्वेभ्यः धनस्य अनुप्राप्तिं करोति।
Ruby in SanskritHydrargyrum in SanskritUnwell in SanskritAmercement in SanskritDegenerate in SanskritSycamore in SanskritBloodsucker in SanskritHoar in SanskritEmber in SanskritGanapati in SanskritBlood in SanskritInventor in SanskritEmbrace in SanskritJammu And Kashmir in SanskritOften in SanskritUprise in SanskritBloated in SanskritDaylight in SanskritSelfsame in SanskritJoyful in Sanskrit