Foundation Sanskrit Meaning
अधोभागः, आधारः, आधिः, आलम्बनम्, उपष्टम्भः, उपान्तः, तलम्, मूलम्, वर्त्म
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
कार्यादिषु प्रथमकृतिः।
उत्पादनस्य क्रिया।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
गृहे मङ्गलकर्मार्थं शय्यार्थं वा निर्मितवेदिः
वस्तुनः निम्नः अन्तः भागः।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः वेदिकायाम् उपविशति।
पात्रस्य तले रक्षा सञ्चिता।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
आय
Bean Plant in SanskritMilitia in SanskritLentil in SanskritHand in SanskritIdyllic in SanskritTasteful in SanskritRow in SanskritImaginary in SanskritSocial Reformer in SanskritCrow in SanskritFall In in SanskritChase After in SanskritInexperienced in SanskritHaemorrhoid in SanskritFatuous in SanskritImprint in SanskritTag in SanskritSparge in SanskritDiabetes in SanskritNeem Tree in Sanskrit