Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Founder Sanskrit Meaning

अवसद्, क्षयं गम्, जनकः, लयं गम्, व्यवव्ली, व्ली, संव्ली, संसद्

Definition

सः येन कार्यस्य आरम्भः कृतः।
यः लोकोपयोगिनः सभासमाजकार्यादीन् प्रारभते।
पाति रक्षति अपत्यम् यः।
सः व्यक्तिः येन कापि नूतना विचारधारा प्रतिपादिता अथवा कस्यापि संस्थादीनां स्थापना कृता।
मिथिलायाः राजा तथा च सीतायाः पिता।

Example

महावीरः जैनधर्मस्य प्रवर्तकः आसीत्।
ओ ए ह्यूम महोदयः कांग्रेससभायाः संस्थापकः अस्ति।
मम पिता अध्यापकः अस्ति। / जनको जन्मदाता च रक्षणाच्च पिता नृणाम्।
जनकः ज्ञानी