Founding Father Sanskrit Meaning
जनकः
Definition
सः येन कार्यस्य आरम्भः कृतः।
यः लोकोपयोगिनः सभासमाजकार्यादीन् प्रारभते।
पाति रक्षति अपत्यम् यः।
सः व्यक्तिः येन कापि नूतना विचारधारा प्रतिपादिता अथवा कस्यापि संस्थादीनां स्थापना कृता।
मिथिलायाः राजा तथा च सीतायाः पिता।
Example
महावीरः जैनधर्मस्य प्रवर्तकः आसीत्।
ओ ए ह्यूम महोदयः कांग्रेससभायाः संस्थापकः अस्ति।
मम पिता अध्यापकः अस्ति। / जनको जन्मदाता च रक्षणाच्च पिता नृणाम्।
जनकः ज्ञानी
Professor in SanskritWin in SanskritComplacency in SanskritForbidden in SanskritExpiry in SanskritPoison Ivy in SanskritCommon Pepper in SanskritWary in SanskritBloodsucking in SanskritHence in SanskritLignified in SanskritRed in SanskritExecution in SanskritCabal in SanskritFoot in SanskritLechatelierite in SanskritGautama in SanskritRoom in SanskritDecorate in SanskritFrog in Sanskrit