Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fountain Sanskrit Meaning

उत्सः, उद्भिदम्, धारायन्त्रम्

Definition

पर्वतस्य शिरोऽग्रम्।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्तिष्के वर्तते।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
स्त्री-अवयवविशेषः।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
क्षुपविशेषः सः क्षुपः यस्य कटुमूलं भेषजरूपेण उपस्काररूपे

Example

भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
वृषभस्य शृङ्गम् अभिदत्।
अरोमशौ स्तनौ पौनौ घनावविषमौ शुभौ
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
आर्द्रकस्य मूलं शरीराय अतीव उपयुक्तम्।
वर्तमानकाले तोययन्त्रं प्रचलितं नास्ति।
शुण्ठिः शरीराय उपयुक