Fountainhead Sanskrit Meaning
ज्ञाननिधिः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यस्मिन् चेतना नास्ति।
भूमेः परितः लवणयुक्ता जलराशिः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
तत्
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
सागरे मौक्तिकानि सन्ति।
कस्यापि आधारः ध्रुवः आवश्यकः।
एतद् कोशागारं खाद्यपदार्थानां स्थापनाय उपयुक्तम्।
कोषागारे हस्तलिखितानि अपि स
Pumpkin in SanskritFirmness Of Purpose in SanskritUterus in SanskritChivy in SanskritSuccessfulness in SanskritCurly in SanskritSanskrit in SanskritTime Interval in SanskritAware in SanskritAtomic Number 50 in SanskritPopular in SanskritRetention in SanskritTrigonella Foenumgraecum in SanskritGenus Lotus in SanskritPlay in SanskritBosom in SanskritMarihuana in SanskritLeap in SanskritAforesaid in SanskritKill in Sanskrit