Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Four Sanskrit Meaning

चतुः, चतुर्

Definition

पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
भूमेः परितः लवणयुक्ता जलराशिः।
रन्धनगृहम्।
आवेगेन युक्तः।
मङ्गलावसरेषु पिष्टादिभिः अङ्कितं रेखाङ्कनम् ।
अश्मजातिविशेषः, ओजयुक्तः अश्म।
पौल्यादिवेलनार्थे काष्ठादिभिः विनिर्मितम् उपकरणम्।
त्र्यधिकम् एकम्।

फेनयुक्तम्।
दण्डकछन्दोभेदः।

Example

वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।
सागरे मौक्तिकानि सन्ति।
सीता पाकशालायाम् भोजनसामग्रीं स्वस्थाने स्थापयति।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
सा अप्रतिमा अल्पना आलिखति ।
हीरकमौत्तिकमरकतादयः मणयः सन्ति। ""मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः।(रघु 1.4)
माता पौलिवेलनार्