Fourfold Sanskrit Meaning
चतुः, चतुर्गुण, चतुर्धा
Definition
यद् अस्ति तस्मात् त्रिधा अधिकम्।
वस्त्वादिनः मात्रायाः तावती त्रिगुणा अधिका मात्रा यावती सा।
चतुःसङ्ख्यायुतं क्रियाभ्यावृत्तिगणनम्।
Example
भवतः यावन्मात्रम् अत्ति तस्माद् चतुर्धा अधिकं भक्ष्यामि अहम्।
चतुर्णां चतुर्गुणः षोडशं भवति।
सः मदपेक्षया चतुः अधिकं भुङ्क्ते।
Cachexia in SanskritPostpone in SanskritUnsanctified in SanskritCommission in SanskritCastor Bean Plant in SanskritParlor in SanskritProgressive in SanskritAcceptable in SanskritGrow in SanskritTaboo in SanskritCultivation in SanskritListing in SanskritDish in SanskritPettish in SanskritRigidness in SanskritAccomplished in SanskritArchery in SanskritMourning in SanskritHydrocele in SanskritMandate in Sanskrit