Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Foursome Sanskrit Meaning

चतुः

Definition

पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
भूमेः परितः लवणयुक्ता जलराशिः।
आवेगेन युक्तः।
अश्मजातिविशेषः, ओजयुक्तः अश्म।

योगाङ्गासनविशेषः यत्र जानुनोः अन्तरे उभे पादतले सम्यक् कृत्वा उपविश्यते।
त्र्यधिकम् एकम्।
फेनयुक्तम्।
दण्डकछन्दोभेदः।

Example

वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।
सागरे मौक्तिकानि सन्ति।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
हीरकमौत्तिकमरकतादयः मणयः सन्ति। ""मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः।(रघु 1.4)

सः स्वस्तिकासने उपविशति।
वयं चत्वारः बान्धवाः स्मः।
द्वे अधिकं द्वे आहत्य च