Fourteen Sanskrit Meaning
इन्द्रः, चतुर्दशः
Definition
यः धनेन सम्पन्नः।
कस्यापि क्षेत्रस्य प्रमुखः।
दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
राष्ट्रस्य जातेः वा प्रधानशासकः।
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
दशाधिकं चत्वारि।
सः कालः यदा चन्द्रमाः
Example
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
वेदेषु इन्द्रस्य सूक्तानि सन्ति।
चतुर्दशात् चत्वारः न्यूनीकृत्य दश इति
Ataractic in SanskritSeat in SanskritUnderneath in SanskritChintzy in SanskritMyriad in SanskritHooter in SanskritSelf-examining in SanskritAlgebra in SanskritWhite Flag in SanskritAforementioned in SanskritReproductive Cell in SanskritChoked in SanskritSlip in SanskritExcreta in SanskritStrong Drink in SanskritQuarrelsome in SanskritFive in SanskritBig-bellied in SanskritGettable in SanskritSystem Of Rules in Sanskrit