Fourth Sanskrit Meaning
अर्धार्धभागः, चतुर्थः, चतुर्थांशः, चतुर्भागः, पादः, पादभागः
Definition
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
केषाञ्चित् वस्त्वादीनां चतुर्षु भागेषु एकः भागः।
यः गणनायां तृतीयस्थानाद् अनन्तरं तथा च पञ्चमाद् पूर्वम् आगच्छति।
अपूपप्रकारकः।
एकचतुर्थांशः भागः।
Example
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य कार्यस्य चतुर्थांशः समाप्तः।
धावनस्पर्धायां सः चतुर्थे स्थाने आगतः।
मुम्बई इति नगर्यां नैके जनाः पुरोडाशम् अत्ति।
तेन आपणकात् सपादं घृतं क्रीतम्।
Panthera Leo in SanskritPlacate in SanskritBuss in SanskritDisapproval in SanskritTimid in SanskritQuarrelsome in SanskritPerceivable in SanskritOld in SanskritSapphire in SanskritFjord in SanskritSiva in SanskritRay in SanskritParrot in SanskritLaurus Nobilis in SanskritHuman Knee in SanskritWet-nurse in SanskritBreak Off in SanskritGo Under in SanskritNail in SanskritSevener in Sanskrit