Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fourth Sanskrit Meaning

अर्धार्धभागः, चतुर्थः, चतुर्थांशः, चतुर्भागः, पादः, पादभागः

Definition

अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
केषाञ्चित् वस्त्वादीनां चतुर्षु भागेषु एकः भागः।
यः गणनायां तृतीयस्थानाद् अनन्तरं तथा च पञ्चमाद् पूर्वम् आगच्छति।
अपूपप्रकारकः।

एकचतुर्थांशः भागः।

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य कार्यस्य चतुर्थांशः समाप्तः।
धावनस्पर्धायां सः चतुर्थे स्थाने आगतः।
मुम्बई इति नगर्यां नैके जनाः पुरोडाशम् अत्ति।

तेन आपणकात् सपादं घृतं क्रीतम्।