Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fourth Part Sanskrit Meaning

अर्धार्धभागः, चतुर्थांशः, चतुर्भागः, पादः, पादभागः

Definition

अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
केषाञ्चित् वस्त्वादीनां चतुर्षु भागेषु एकः भागः।
अपूपप्रकारकः।

एकचतुर्थांशः भागः।

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य कार्यस्य चतुर्थांशः समाप्तः।
मुम्बई इति नगर्यां नैके जनाः पुरोडाशम् अत्ति।

तेन आपणकात् सपादं घृतं क्रीतम्।