Fourth Part Sanskrit Meaning
अर्धार्धभागः, चतुर्थांशः, चतुर्भागः, पादः, पादभागः
Definition
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
केषाञ्चित् वस्त्वादीनां चतुर्षु भागेषु एकः भागः।
अपूपप्रकारकः।
एकचतुर्थांशः भागः।
Example
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य कार्यस्य चतुर्थांशः समाप्तः।
मुम्बई इति नगर्यां नैके जनाः पुरोडाशम् अत्ति।
तेन आपणकात् सपादं घृतं क्रीतम्।
Mix in SanskritHoncho in SanskritLove in SanskritWither in SanskritUnshakable in SanskritDepicted in SanskritSlanderer in SanskritColumn in SanskritFinance in SanskritMenstruation in SanskritFinal Result in SanskritDeportation in SanskritQuarrel in SanskritMulberry in SanskritComplainant in SanskritGall in SanskritBiological in SanskritJourneying in Sanskrit24th in SanskritFine in Sanskrit