Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fowl Sanskrit Meaning

गेह्यखगः

Definition

यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
पक्षचञ्चुयुक्तः स्त्रीत्वविशिष्टः पक्षी।
बैडमिण्टन इति क्रीडायाम् उपयुज्यमानं वस्तु।
सः खगः यः गृहे पाल्यते।
कुक्कुटजातीया स्त्रीपक्षिणी।

कुक्कुट्याः मांसम् ।

Example

तडागे नैके चित्राः खगाः सन्ति।
द्वाह्नावेक रात्रिश्च पक्षिणीत्यभिधीयते।
तेन पिच्छकन्दुकं क्रीतम्।
कुक्कुटः इति एकः गेह्यखगः अस्ति।
कुक्कुट्यः अण्डानि स्वास्थ्यार्थम् अतीव उपयुक्तानि।

सः कुक्कुट्यामिषं खादति ।