Fowl Sanskrit Meaning
गेह्यखगः
Definition
यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
पक्षचञ्चुयुक्तः स्त्रीत्वविशिष्टः पक्षी।
बैडमिण्टन इति क्रीडायाम् उपयुज्यमानं वस्तु।
सः खगः यः गृहे पाल्यते।
कुक्कुटजातीया स्त्रीपक्षिणी।
कुक्कुट्याः मांसम् ।
Example
तडागे नैके चित्राः खगाः सन्ति।
द्वाह्नावेक रात्रिश्च पक्षिणीत्यभिधीयते।
तेन पिच्छकन्दुकं क्रीतम्।
कुक्कुटः इति एकः गेह्यखगः अस्ति।
कुक्कुट्यः अण्डानि स्वास्थ्यार्थम् अतीव उपयुक्तानि।
सः कुक्कुट्यामिषं खादति ।
Attentively in SanskritFog in SanskritFolly in SanskritQuite in SanskritNeedy in SanskritPreface in SanskritPair Of Scissors in SanskritPlant in SanskritEngine in SanskritBedevil in SanskritBillion in SanskritDeprived in SanskritTermination in SanskritInexperience in SanskritOften in SanskritDisputed in SanskritFrightening in SanskritCruelty in SanskritWesterly in SanskritRolling in Sanskrit