Fraction Sanskrit Meaning
भिन्नसङ्ख्या, भिन्नाङ्क
Definition
गणनशास्त्रे सङ्ख्यायाः विभागः।
गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
अवयवविशेषः, कण्ठबाहुमध्यगः अवयवः।
यद् अन्यसमं नास्ति।
फलादीनां खण्डितः अंशः।
कस्यापि सम्पत्तेः भागधेयम्।
अत्यल्पया मात्रया।
वृत्तस्य परिधेः षट्यधिकत्रिशततमः भागः।
स्वल्पमात्रायाम्।
स
Example
अद्य अध्यापकेन गृहकार्यार्थे भिन्नसङ्ख्यया सम्बन्धितः प्रश्नः दत्तः।
अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
हनुमान् रामलक्ष्मणौ स्वस्य स्कन्धे स्थापयित्वा सुग्रीवस्य समीपे गतः। / यथा हि पुरुषो भा
Wages in SanskritTwist in SanskritPea in SanskritAss in SanskritPreventive in SanskritGathered in SanskritSpeech Communication in SanskritSubjugate in SanskritSpicy in SanskritHonorable in SanskritSum in SanskritMantrap in SanskritGenus Lotus in Sanskrit35 in SanskritJest in SanskritMale Parent in SanskritUnassuming in SanskritImbed in SanskritIntimacy in SanskritFear in Sanskrit