Fractious Sanskrit Meaning
असहनशील, असहिष्णु, आशुकोपिन्
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः केनापि नियन्त्रितुं न शक्यते।
यः कलहं करोति।
यस्मिन् क्रमः नास्ति।
यः सभ्यः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
तेजोयुक्तम्।
धैर्ययुक्तः।
लज्जारहितः
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
कलहकारिणः दूरमेव वरम्।
मोहनः धृष्टः अस्ति।
समाजे नैकाः मूर्खाः सन्ति।
अस्य कार्यार्थे तीक्ष्णा
Bald-pated in SanskritTriviality in SanskritNotice in SanskritLooker in SanskritRogue in SanskritBite in SanskritBill in SanskritRenown in SanskritLean in SanskritDire in SanskritPellucidity in SanskritBefore in SanskritAttachment in SanskritUnfeasible in SanskritSpurn in SanskritGruntle in SanskritDealings in SanskritUnarmored in SanskritHeart in SanskritSouthwest in Sanskrit