Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fractious Sanskrit Meaning

असहनशील, असहिष्णु, आशुकोपिन्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः केनापि नियन्त्रितुं न शक्यते।
यः कलहं करोति।
यस्मिन् क्रमः नास्ति।
यः सभ्यः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
तेजोयुक्तम्।
धैर्ययुक्तः।
लज्जारहितः

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
कलहकारिणः दूरमेव वरम्।
मोहनः धृष्टः अस्ति।
समाजे नैकाः मूर्खाः सन्ति।
अस्य कार्यार्थे तीक्ष्णा