Fractiousness Sanskrit Meaning
अदाक्षिण्यम्, अनार्यता, अविनयः, अशिष्टता, अशिष्टत्वम्, धाष्टर्यम्, वैयात्यम्
Definition
अशिष्टस्य अवस्था भावो वा।
बुद्धेः सत्वम्।
उत्तमस्य अवस्था भावो वा।
मूर्खस्य भावः
अप्रवीणस्य अवस्था भावो वा।
प्रधानस्य अवस्था भावो वा।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
भयहीनस्य अवस्था भावो वा।
चित्त
Example
अशिष्टतया मानवः पशुवत् आचरति।
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
भोः न दृष्टा मया एतादृशी मूर्खता कस्यापि।
अपाटवात् श्यामः इदं कार्यं सम्यग्रीत्या कर्तुं न अशक्नोत्।
कस्यापि आधारः ध्रुवः आवश्य
National Flag in SanskritUnappetizing in SanskritBurnished in SanskritSanctified in SanskritPopulate in SanskritBickering in SanskritDoings in SanskritSimulate in SanskritImpracticable in SanskritLake in SanskritArrant in SanskritWet in SanskritContestant in SanskritRebirth in SanskritLiterate in SanskritWorking Girl in SanskritInvolution in SanskritKudos in SanskritGettable in SanskritTwin in Sanskrit