Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fracture Sanskrit Meaning

अतिपातितम्, अवदरणम्, अस्थिच्छल्लितम्, अस्थिभङ्गः, आमोटनम्, कर्कटकम्, काण्डभग्नम्, खडः, खण्डः, दरणम्, दलनम्, निर्दलनम्, प्रभङ्गः, भङ्गः, भिद्यम्, रुजा, विचटनम्, विच्छेदः, विभङ्गः, सम्भेदः, सम्भेदनम्

Definition

रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
भञ्जनस्य क्रिया भावो वा।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्व

Example

त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
अधुना शासनेन विजयायाः कृषिः प्रतिबन्धिता