Fragile Sanskrit Meaning
अदृढ, अस्थूल, क्षीण, तनु, पेलव, पेशल, मिष्ट, मृदु, सघृण, सुकुमार, सुभग
Definition
यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यस्य अङ्गं कोमलम्।
यद् नश्यति।
यः नमनशीलः।
यः न पक्वः।
यद् अग्निना न पक्वम्।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यस्मिन् बलं नास्ति।
यद् परूषं कठिनं वा नास्ति।
यः दृढं नास्ति।
यः सहजतया भञ्जति।
यस्मिन् बलं शक्तिः वा नास्ति।
यत्र हानेः अनिष्टस्
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
एतद् शरीरं मर्त्यम्।
एषः दण्डः नम्रः।
श्यामः अपक्वं फलम् अत्ति।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।
सुकुमारेण रामेण शिवधनुष्यं भग्नम्।
तस्य
Utter in SanskritMeet in SanskritTrue Laurel in SanskritFavorite in SanskritFishworm in SanskritMolestation in SanskritSurya in SanskritWitness in SanskritEmpty in SanskritLiquid Body Substance in SanskritAuthoritarian in SanskritWave in SanskritCheesy in SanskritOn The Job in SanskritAtomic Number 16 in SanskritIll-famed in SanskritEvilness in SanskritDecide in SanskritInvite in SanskritChoke in Sanskrit