Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Frail Sanskrit Meaning

अदृढ, अस्थूल, क्षीण, तनु, पेलव, पेशल, मिष्ट, मृदु, सघृण, सुकुमार, सुभग

Definition

यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यस्य अङ्गं कोमलम्।
यस्मिन् नैतिकता नास्ति।
यः नमनशीलः।
यः न पक्वः।
यद् अग्निना न पक्वम्।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यस्मिन् बलं नास्ति।
यद् परूषं कठिनं वा नास्ति।
यः दृढं नास्ति।

यस्मिन् बलं शक्तिः वा नास्ति।
यत्र हानेः अनिष्टस्य वा

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
एषः दण्डः नम्रः।
श्यामः अपक्वं फलम् अत्ति।
कानिचन