Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Frame Sanskrit Meaning

अस्थिपञ्जरतन्त्रम्, आता, आबन्धः, कङ्कालतन्त्रम्, गोपानसी

Definition

मनुष्यस्य जीवनकाले विविधानां ग्रहाणां निश्चितः भोगकालः।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
शरीरास्थीनां समूहः।
यस्मिन् शवं स्थापयित्वा श्मशाने नयति।
आलेखनम् काचानिबद्धनार्थं कृता चतुष्कोनाकृतिः।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम्

Example

मम ग्रहदशा समीचीना वर्तते।
तस्य अस्थिपञ्जरः अपि दृश्यते।
यदा तस्य शवः शवाधारे स्थापितः तदा सर्वे अरुदन्त।
एतद् आलेखनम् आतायां निबधान।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
महात्मना कबीरेण