Framing Sanskrit Meaning
आता, गोपानसी
Definition
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
आलेखनम् काचानिबद्धनार्थं कृता चतुष्कोनाकृतिः।
यद् कार्यसम्पादनाय उपयोक्तुम् सज्जः।
केषाञ्चन कार्यक्रमादीनाम् अवधारणम्।
यः किमपि कार्यं कर्तुम् इच्छुकः अस्ति।
विक्रयस्य हेतुना यत् सज्जीकृतम्।
Example
सः पक्वम् आम्रं खादति।
एतद् आलेखनम् आतायां निबधान।
सिद्धानि वस्तूनि प्रकोष्ठे स्थापितानि।
सितम्बरमासस्य चतुर्दशदिनाङ्के कवि-सम्मेलनस्य आयोजनस्य निर्णयः जातः।
मधुमतिः किमपि कार्यं कर्तुं तत्परा अस्ति।
शीला सदैव सज्जितानि वस्त्राणि धारयति।
Component in SanskritTurn To in SanskritPiano in SanskritGreeting Card in SanskritAstounded in SanskritPutrescence in SanskritTestament in SanskritSnap in SanskritRadiate in SanskritStupid in SanskritDistracted in SanskritTime in SanskritBring Forth in SanskritEnliven in SanskritSecond in SanskritWeight in SanskritCaptive in SanskritBraveness in SanskritWear in SanskritPickaxe in Sanskrit