Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Frank Sanskrit Meaning

संकोचहीन, सङ्कोचहीन

Definition

यत् सुखेन कर्तुं शक्यते।
यद् क्लिष्टं नास्ति।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
भयविरहितः।
कैतवविहीनः।
संकोचेन विना।
यः स्पष्टरूपेण कथयति।
संकोचरहितः।
चीडवृक्षात् प्राप्तः लशः।
यः वक्रः नास्ति।
वृक्षविशेषः।
एकः सांवत्सरः वृक्षविशेषः।

Example

ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
रामचरितमानस इति अक्लिष्टः ग्रन्थः अस्ति।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एकाकी भ्रमसि।
तेन निःसंकोचं कथितं यद् सः श्वः न आगमिष्यति।
दारुगन्धा मानवार्थे उपयुक्ता।
एषा