Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Frantic Sanskrit Meaning

उन्मत्त

Definition

आवेगेन युक्तः।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः भ्राम्यति।
मदोन्मत्तःसुरामत्तः।
यः माद्यति।

कितवविशेषः।

Example

उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
उन्मत्तं गजं ग्रहीतुं प्रयतते।

खड्गधरः भ्रान्ते निपुणः अस्ति।
अत्र बहवः राजस्वर्णाः सन्ति।
उन्मत्तः माल्यवतः पुत्रः आसीत्।