Frantic Sanskrit Meaning
उन्मत्त
Definition
आवेगेन युक्तः।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः भ्राम्यति।
मदोन्मत्तःसुरामत्तः।
यः माद्यति।
कितवविशेषः।
Example
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
उन्मत्तं गजं ग्रहीतुं प्रयतते।
खड्गधरः भ्रान्ते निपुणः अस्ति।
अत्र बहवः राजस्वर्णाः सन्ति।
उन्मत्तः माल्यवतः पुत्रः आसीत्।
Ataractic in SanskritSon in SanskritFolk Ballad in SanskritMad in SanskritUnassisted in SanskritPickax in SanskritFellow Traveler in SanskritMilitary Personnel in SanskritLowly in SanskritSelf-annihilation in SanskritPatrimonial in SanskritUnattackable in SanskritIncompetent in SanskritPicture in SanskritGasconade in SanskritElaborated in SanskritFly in SanskritCivet Cat in SanskritImaging in SanskritHouri in Sanskrit