Fraud Sanskrit Meaning
आर्यलिंगी, औपधिकः, कपटधर्मी, कुयोगी, कुहकः, धर्मध्वजी, धार्मिकवेशधारी, पाषण्डः, विप्रतारकः
Definition
यस्य अहङ्कारो विद्यते।
दम्भयुक्तम् आचरणम्।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
विश्वासस्य विपरीतं कृतं कार्यम्।
यः धर्मं स्वार्थाय उपयुज्यते।
कस्मात् कापि वार्तादयाः गोपनस्य क्र
Example
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
इन्दिरा गान्धी महोदयायाः विश्वासघातः तस्याः अङ्गरक्षकैः कृतः।
साम्प्रते काले बहवः दाम्भिकः।
धोखं स्वादिष्टम् अस्ति।
वैदि
Collapse in SanskritAdvance in SanskritGravitate in SanskritIll-omened in SanskritDay in SanskritDoable in SanskritSaw in SanskritHoard in SanskritApt in SanskritWide in SanskritHonest in SanskritSimulation in SanskritFoam in SanskritCardamon in SanskritOld Person in SanskritFemale Person in SanskritTitty in SanskritDeck in SanskritCome On in SanskritPerfumed in Sanskrit