Free Sanskrit Meaning
अपृक्त, अयुत, अव्यग्र, अव्यस्त, अश्लिष्ट, असङ्ग, असंबद्ध, असंयुक्त, असंलग्न, असंश्लिष्ट, असंसक्त, असंसृष्ट, असंहत, उद्धृ, निःशुल्क, प्रकाश्, मुच्, मोक्षय, वियुक्त, स्वतन्त्र
Definition
यः केनापि नियन्त्रितुं न शक्यते।
यः प्रतिरूपी नास्ति।
इतस्ततः क्षिप्तः।
कियत्कालपर्यन्तं निर्वर्त्तितः।
यद् यथार्थं नास्ति।
यस्मिन् अवरोधो नास्ति।
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
यस्य कापि चिन्ता नास्ति।
काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यः आत्मनि आश्रितः।
यः सम्बन्धितः नास्ति।
यस्य कृ
Example
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
खगाः भूम्याम् विकीर्णान् अन्नकणान् अवचिन्वन्ति।
निलम्बितैः कर्मकरैः पुनर्नियुक्त्यर्थं उच्चन्यायालये आवेदनं समर्पितम्।
निरर्थकं मा वद।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिग