Freedom Fighter Sanskrit Meaning
विद्रोही
Definition
यः विश्वासघातं करोति।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः कलहं करोति।
यः निरन्तरं पीडयति।
यः विद्रोहं करोति।
यः स्वतंत्रतायाः युद्धे भागम् आवहति।
मध्य-अफ्रीकादेशस्य राजधानी।
विश्वासघातं करोति।
Example
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
अयं पुरुषः निरङ्कुशः वर्तते।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते गुलिकाप्रक्षेपणे चत्वारः विद्रोहिनः अम्रियन्त।
स्वातंत्र्यसैनिकानां बलिदानेन स्वातंत्र्यं प्राप्तम्।
बान्गुईनगरं मध्य-अफ्रीकादेशस्य महिष्
Gleeful in SanskritPhysicality in SanskritLeery in SanskritBadger in SanskritClump in SanskritUnfavourableness in SanskritAbsorb in SanskritLeech in SanskritMarsh in SanskritGarden in SanskritEngaged in SanskritMortal in SanskritUneasy in SanskritTit in SanskritSpring in SanskritProhibited in SanskritHimalayas in SanskritSlip in SanskritQuickly in SanskritWittingly in Sanskrit