Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Freeing Sanskrit Meaning

प्रतिमोचनम्, मुक्तिः, मोचनम्

Definition

काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यः न बद्धः।
प्रमुञ्चनस्य क्रिया भावो वा।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
मुक्तस्य अवस्था भावः वा।
यः मर्यादायाः पालनं करोति।
कस्मात् अपि बन्धनात् रहितः।
जीवन् एव मायाबन्धरहितः।
यस्मात् रोगादयः दूरीकृताः।
नियन्त्रेण र

Example

एतद् मुक्तकाव्यम् वर्तते।
उन्मुक्ताः खगाः गगने विहरन्ति।
ह्यः माधवस्य कारागृहात् मुक्तिः प्राप्तवान्।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
अमेरिकादेशे दासवर्गाणां मुक्तेः श्रेयः अब्राहमलिङ्कनमहोदयस्य अस्ति।
मर्यादारह