Freeing Sanskrit Meaning
प्रतिमोचनम्, मुक्तिः, मोचनम्
Definition
काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यः न बद्धः।
प्रमुञ्चनस्य क्रिया भावो वा।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
मुक्तस्य अवस्था भावः वा।
यः मर्यादायाः पालनं करोति।
कस्मात् अपि बन्धनात् रहितः।
जीवन् एव मायाबन्धरहितः।
यस्मात् रोगादयः दूरीकृताः।
नियन्त्रेण र
Example
एतद् मुक्तकाव्यम् वर्तते।
उन्मुक्ताः खगाः गगने विहरन्ति।
ह्यः माधवस्य कारागृहात् मुक्तिः प्राप्तवान्।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
अमेरिकादेशे दासवर्गाणां मुक्तेः श्रेयः अब्राहमलिङ्कनमहोदयस्य अस्ति।
मर्यादारह
Cannabis Indica in SanskritWell in SanskritRespiratory System in SanskritLechatelierite in SanskritCommunist in SanskritParadise in SanskritPlane in SanskritVerdant in SanskritStitched in SanskritCastor Bean Plant in SanskritFlowing in SanskritTruth in SanskritMohammad in SanskritBattlefield in SanskritImbecilic in SanskritViolent Storm in SanskritUnverified in SanskritTwosome in SanskritYore in SanskritObstructor in Sanskrit