Frequency Sanskrit Meaning
अभीक्ष्णता, अविच्छेदः, अविरामः, नित्यता, पौनः पुन्यं, समभिहारः, सातत्यं
Definition
कस्मिन्नपि कर्मणि पाटवार्थे तत्कर्मणः पुनः पुनः कृतिः
अधिकसमयं यावत् प्रचलन्ती क्रिया।
एकस्मिन् काले जातम् पुस्तकस्य मुद्रणम्।
Example
अस्मिन् वाक्ये राम इति शब्दस्य त्रिवारं आवृत्तिः जाता। / "" आवृत्तिः सर्वशास्त्राणाम् बोधादपि गरीयसी""[उद्भट]
स्वरतन्त्रीणां कम्पनस्य पौनः पुन्येन स्वरस्पन्दाः उत्पद्यन्ते।
अस्य पुस्तकस्य प्रथमा आवृत्तिः विपण्याम् आगता।
Retrospection in SanskritEar in SanskritSummon in SanskritFlooring in SanskritVilification in SanskritLowland in SanskritPaintbrush in SanskritBitterness in SanskritPatient in SanskritRay in SanskritPrickle in SanskritIncise in SanskritBoob in SanskritButtermilk in SanskritDull in SanskritUterus in SanskritMeld in SanskritCarnivorous in SanskritOpium in SanskritMad Apple in Sanskrit