Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fresh Sanskrit Meaning

अकल्क, अकल्मष, अनुपभुक्त, अपरामृष्ट, अप्रयुक्त, अभुक्त, अमलिन, अयातयाम, अयातयामन्, अव्यवहृत, नव, नवीन, निर्मल, नूतन, परिष्कृत, पवित्र, विमल, वीघ्र, शुचि, शुद्ध, सद्यस्क, सद्यस्तन, सरस, स्फूर्तिदायक, स्फूर्तिप्रद, हृषित, ह्लादुक

Definition

यः मलहीनः दोषरहितो वा।
यद् न शुष्कम् अभवत्।
यः अधुना एव पक्त्रिमम् विपक्वम् वा।
अधुना एव।

Example

सीतया देवालये अम्लानानि पुष्पाणि अर्पिता।
रहीमः प्रतिदिनं प्रतिधुक् दुग्धं पिबति।