Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fret Sanskrit Meaning

उद्विग्नता, रुष्, वितुष्

Definition

कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
परोत्कर्षासहिष्णुता।
उद्वेगस्य भावः।
मनसि दुःखस्य अनुभवनानुकूलः व्यापारः।
नूतनप्रसूतस्य गोमहिष्यादेः पीतवर्णीयं दुग्धम्।
क्रुद्धस्य खिन्नस्य वा भावः।

Example

माता बालकस्य मुखोपरि अङ्कनं करोति।
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
मम कथनं श्रुत्वा तस्य मनसि उद्विग्नता जाता।
भवतां कार्यैः अहम् अतीव व्यथे।
पीयूषे अधिकं सत्त्वं वर्तते।
तस्य क्रुद्धतां दृष्ट्वा अहं हसितवान्।