Fret Sanskrit Meaning
उद्विग्नता, रुष्, वितुष्
Definition
कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
परोत्कर्षासहिष्णुता।
उद्वेगस्य भावः।
मनसि दुःखस्य अनुभवनानुकूलः व्यापारः।
नूतनप्रसूतस्य गोमहिष्यादेः पीतवर्णीयं दुग्धम्।
क्रुद्धस्य खिन्नस्य वा भावः।
Example
माता बालकस्य मुखोपरि अङ्कनं करोति।
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
मम कथनं श्रुत्वा तस्य मनसि उद्विग्नता जाता।
भवतां कार्यैः अहम् अतीव व्यथे।
पीयूषे अधिकं सत्त्वं वर्तते।
तस्य क्रुद्धतां दृष्ट्वा अहं हसितवान्।
Sun in SanskritDrunk in SanskritFame in SanskritDisappear in SanskritAffront in SanskritReceived in SanskritSand in SanskritArgument in SanskritRunaway in SanskritAppurtenance in SanskritWorry in SanskritGuide in SanskritBay Leaf in SanskritLiterary Criticism in SanskritShaddock in SanskritOsculate in SanskritFleer in SanskritCreditable in SanskritSaffron in SanskritTune in Sanskrit