Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fretwork Sanskrit Meaning

गवाक्षजालम्, जालकम्, जालम्, प्रच्छन्नम्

Definition


द्रवाणाञ्चैव सर्वेषां शुद्धिरुतप्लवनम् स्मृतम् प्रोक्षणम् संहतानाञ्च दारवाणाञ्च तत्क्षणम्
पाषाणे काष्ठे हस्तिदन्ते वा छेदनं कृत्वा तेषु निर्मिता मूर्तिः।

Example


साधु तक्षणं करोति एषः मूर्तिकारः।
बहिः गमनसमये गवाक्षजालम् अवश्यं तालकय।
अलिन्दः गवाक्षजालेन उपवेष्टितम् अस्ति।
मन्दिरस्य स्तम्भे कृतं क्षदनं मन्दिरस्य वैशिष्ट्यम् अस्ति।