Fretwork Sanskrit Meaning
गवाक्षजालम्, जालकम्, जालम्, प्रच्छन्नम्
Definition
द्रवाणाञ्चैव सर्वेषां शुद्धिरुतप्लवनम् स्मृतम् प्रोक्षणम् संहतानाञ्च दारवाणाञ्च तत्क्षणम्
पाषाणे काष्ठे हस्तिदन्ते वा छेदनं कृत्वा तेषु निर्मिता मूर्तिः।
Example
साधु तक्षणं करोति एषः मूर्तिकारः।
बहिः गमनसमये गवाक्षजालम् अवश्यं तालकय।
अलिन्दः गवाक्षजालेन उपवेष्टितम् अस्ति।
मन्दिरस्य स्तम्भे कृतं क्षदनं मन्दिरस्य वैशिष्ट्यम् अस्ति।
Water Sport in SanskritBrave in SanskritPeckish in SanskritArrogance in SanskritCourt in SanskritRest in SanskritBehavior in SanskritUnity in SanskritTumescent in SanskritAddicted in SanskritIdol in SanskritAdvance in SanskritHappening in SanskritHero in SanskritCroup in SanskritLike A Shot in SanskritJammu And Kashmir in SanskritSerenity in SanskritVictual in SanskritAddable in Sanskrit