Fri Sanskrit Meaning
अलविदा
Definition
सौरमालायाः द्वितीयः खगोलीयपिण्डः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
सप्ताहस्य पञ्चमः वासरः।
यः मलहीनः दोषरहितो वा।
तेजःपदार्थविशेषः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
सुवर्णरुप्यकादयः।
कृतज्ञस्य अवस
Example
शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
तस्य बालकस्य जन्मदिनः शुक्रवासरः अस्ति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
सङ्कटकाले येन उपकाराः कृताः तं प्रति रामेण
Harvard University in SanskritSunray in SanskritDomicile in SanskritAcquire in SanskritMahabharata in SanskritBesides in SanskritFictitious in SanskritWear Out in SanskritOrganic Structure in SanskritChew in SanskritCentre in SanskritCloud in SanskritHonestness in SanskritWorking Capital in SanskritUnity in SanskritBhang in SanskritFull in SanskritBean Plant in SanskritWoodpecker in SanskritCoconut in Sanskrit