Friction Sanskrit Meaning
अभिघर्षः, अभिघर्षणम्, आघट्टनम्, आघर्षः, आघर्षणम्, घर्षः, घर्षणम्, विघट्टनम्, संघर्षः, संशिञ्जनम्
Definition
यत्र शत्रुभावना वर्तते।
व्यक्तिद्वये दलद्वये वा जातः शत्रुतापूर्णः परस्परविरोधी वादः।
कस्मिन्नपि विषये जातः विसंवादः।
द्वयोः वस्तुनोः परस्परं जातः आघातः।
विपत्कालाद् विनिष्क्रान्तुं विकासार्थं क्रियमाणः प्रयासः।
परस्परसमाघातः।
Example
दानेन वैराण्यपि यान्ति नाशनम्।
यःकश्चित् विषयोपरि तयोः संशिञ्जनं अभवत्।
अद्य तेन सह मम झझनं जातम्।
वृक्षाणां घर्षणेन वने दावाग्निः प्रदीप्तः।
बाबासाहेब-आम्बेडकरमहोदयस्य सम्पूर्णं जीवनं महायत्नेन युक्तम् आसीत्।
लोकयानस्य भारवाहकेन सह जाते समाघाते दशजनाः पीडिताः।
Soundless in SanskritMetallic in SanskritDelivery in SanskritOwnership in SanskritExtreme in SanskritEbony in SanskritJoyful in SanskritSvelte in SanskritConquering in SanskritEquator in SanskritBackyard in SanskritMeans in SanskritTransparency in SanskritPlace in SanskritBody Waste in SanskritFamily in SanskritPinch in SanskritCommon Pepper in SanskritUnintelligent in SanskritBrute in Sanskrit