Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Friction Sanskrit Meaning

अभिघर्षः, अभिघर्षणम्, आघट्टनम्, आघर्षः, आघर्षणम्, घर्षः, घर्षणम्, विघट्टनम्, संघर्षः, संशिञ्जनम्

Definition

यत्र शत्रुभावना वर्तते।
व्यक्तिद्वये दलद्वये वा जातः शत्रुतापूर्णः परस्परविरोधी वादः।
कस्मिन्नपि विषये जातः विसंवादः।
द्वयोः वस्तुनोः परस्परं जातः आघातः।
विपत्कालाद् विनिष्क्रान्तुं विकासार्थं क्रियमाणः प्रयासः।
परस्परसमाघातः।

Example

दानेन वैराण्यपि यान्ति नाशनम्।
यःकश्चित् विषयोपरि तयोः संशिञ्जनं अभवत्।
अद्य तेन सह मम झझनं जातम्।
वृक्षाणां घर्षणेन वने दावाग्निः प्रदीप्तः।
बाबासाहेब-आम्बेडकरमहोदयस्य सम्पूर्णं जीवनं महायत्नेन युक्तम् आसीत्।
लोकयानस्य भारवाहकेन सह जाते समाघाते दशजनाः पीडिताः।